Header Ads

संस्कृत व्याकरण-संन्धि से संबधित वस्तुनिष्ठ प्रश्न एवं उत्तर: वर्ग 6 से 12 हेतु महत्वपूर्ण

प्रश्न 1- सन्धि पदः किम् लिंग स्यात्

(1) पुल्लिंग

(2) स्त्री लिंग

(3) नपुंसक लिंग

(4) सर्वे लिंग भवति

 प्रश्न 2- संहिता संज्ञा अनित्या भवति

(1) एकपदे

(2) धातु उपसर्गे

(3) समासे

(4) वाक्ये मध्य

 प्रश्न 3- गो + अक्ष इत्यस्मिन्  सन्धि भवति

(1) गो अक्ष

(2) गोSक्ष

(3) गवाक्ष

(4) सर्वे

 प्रश्न 4- अक्ष + ऊहिनी इत्यस्मिन् सन्धि  पदम् किम् ?

(1) अक्षोहिनी

(2) अक्षौहिनी

(3) अक्षोहिणी

(4) अक्षौहिणी

 प्रश्न 5- याच्ञा इत्यस्मिन्  पदे सन्धि  विच्छेद किम् ?

(1) यात् + ञा

(2) या + च्ञा

(3) याच् + ना

(4)  याच + ना

 प्रश्न 6- जलोर्मि पदे कः संधि विच्छेद भवति

(1) जलो + र्मि

(2)  जलः+ र्मि

(3)  जल+ उर्मि

(4)  जल + ऊर्मि

 प्रश्न 7- गव्यम् पदेsस्मिन  कः संधि

(1) यण् संधि

(2) गुण संधि

(3) वृद्धि संधि

(4) अयादि संधि

 प्रश्न 8-  लते + इमे  कः संधि?

(1)  अयादि संधि

(2)  पूर्व रूप संधि

(3)  पर रूप संधि

(4)  प्रकृति भाव

 प्रश्न 9- अधिष्ठाता पदे सन्धि विच्छेद किम्?

(1)  अधिस् + ठाता

(2)  अधिष् + थाता

(3)  अधिस् + ताता

(4)  अधिष्+ ठाता

 प्रश्न 10- तन्मयः  पदे किम् सूत्रम् ?

(1) यरोSनुनासिकेSनुनासिको वा

(2) प्रत्यये भाषायां नित्यम्

(3) पदान्ता वा

(4) आदेशप्रत्ययोः

प्रश्न 11-  नदी+छाया = नदीच्छाया / नदीछाया  अत्र किम् सूत्रम्  भवति?

(1) यरोSनुनासिकेSनुनासिको वा

(2)  प्रत्यये भाषायां नित्यम्

(3)  पदान्ता वा

(4)  आदेशप्रत्ययोः

 प्रश्न 12- अहरहः  पदे कः संधि विच्छेद भवति

(1) अहः + अहः

(2) अहो + रहः

(3) अहन् + रहः

(4) अहन् + अहः

 प्रश्न 13- पुनारमते कः संधि विच्छेद भवति

(1) पुनार् + रमते

(2) पुन + अरमते

(3) पुनः + रमते

(4) पुनर् + रमते

 प्रश्न 14- लीढः संधि विच्छेद किम् भवति

(1)  लीढ्+ ढः

(2) लिढ्+ ढः

(3) लीढ्+ डः

(4) लिढ्+ डः

 प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति

(1)  घस्ल + आदेशः

(2)  घस्ला + आदेशः

(3) घस्लृ + आदेशः

(4) घस्लात्+ ईशः

प्रश्न 16- नास्त्युधमः संधि  विच्छेद किम् भवति ?

(1) नास् + त्युधमः

(2) न +आस् +ऊतधमः

(3) न+ अस्ति + ऊधमः

(4) न+ अस्ति + उधमः

 प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति ?

(1)  बाभृ +व्यम्

(2) बाभ्रो + व्यम्

(3) बाभ्रो + यम्

(4) बाभ्रो + यम्

प्रश्न 18-  वटवृक्षः पदे सन्धि विच्छेद किम् भवति ?

(1) वटो + वृक्षः

(2) वट + वृक्षः

(3) वटो + ऋक्षः

(4) वट + ऋक्षः

 प्रश्न 19- मन्वन्तरम्  कः संधि भवति

(1) यण् संधि

(2) अयादि संधि

(3) गुण संधि

(4) वृद्धि संधि

प्रश्न20- शयानः कः संधि भवति

(1) यण् संधि

(2) अयादि संधि

(3) गुण संधि

(4) वृद्धि संधि


No comments

New Articles

-
Powered by Blogger.